The Sanskrit Reader Companion

Show Summary of Solutions

Input: ūrdhvordhvamāruhya yadarthatattvam dhīḥ paśyati śrāntimavedayantī phalam tadādyaiḥ parikalpitānām vivekasopānaparamparāṇām

Sentence: ऊर्ध्वोर्ध्वमारुह्य यदर्थतत्त्वम् धीः पश्यति श्रान्तिमवेदयन्ती फलम् तदाद्यैः परिकल्पितानाम् विवेकसोपानपरम्पराणाम्
ऊर्ध्व ऊर्ध्वम् आरुह्य यत् अर्थ तत्त्वम् धीः पश्यति श्रान्तिमवेदयन्ती फलम् तत् आद्यैः परिकल्पितानाम् विवेक सोपान परम्पराणाम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria